Original

भासा हंसाः सुपर्णाश्च चक्रवाका बकाः प्लवाः ।कङ्को मद्गुश्च गृध्राश्च काकोलूकं तथैव च ॥ १८ ॥

Segmented

भासा हंसाः सुपर्णाः च चक्रवाका बकाः प्लवाः कङ्को मद्गुः च गृध्राः च काक-उलूकम् तथा एव च

Analysis

Word Lemma Parse
भासा भास pos=n,g=m,c=1,n=p
हंसाः हंस pos=n,g=m,c=1,n=p
सुपर्णाः सुपर्ण pos=n,g=m,c=1,n=p
pos=i
चक्रवाका चक्रवाक pos=n,g=m,c=1,n=p
बकाः बक pos=n,g=m,c=1,n=p
प्लवाः प्लव pos=n,g=m,c=1,n=p
कङ्को कङ्क pos=n,g=m,c=1,n=s
मद्गुः मद्गु pos=n,g=m,c=1,n=s
pos=i
गृध्राः गृध्र pos=n,g=m,c=1,n=p
pos=i
काक काक pos=n,comp=y
उलूकम् उलूक pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i