Original

अभक्ष्या ब्राह्मणैर्मत्स्याः शकलैर्ये विवर्जिताः ।चतुष्पात्कच्छपादन्यो मण्डूका जलजाश्च ये ॥ १७ ॥

Segmented

अभक्ष्या ब्राह्मणैः मत्स्याः शकलैः ये विवर्जिताः चतुष्पात् कच्छपाद् अन्यो मण्डूका जल-जाः च ये

Analysis

Word Lemma Parse
अभक्ष्या अभक्ष्य pos=a,g=m,c=1,n=p
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
शकलैः शकल pos=n,g=n,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
विवर्जिताः विवर्जय् pos=va,g=m,c=1,n=p,f=part
चतुष्पात् चतुष्पाद् pos=n,g=m,c=1,n=s
कच्छपाद् कच्छप pos=n,g=m,c=5,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
मण्डूका मण्डूक pos=n,g=m,c=1,n=p
जल जल pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p