Original

अरुणा मृत्तिका चैव तथा चैव पिपीलकाः ।श्लेष्मातकस्तथा विप्रैरभक्ष्यं विषमेव च ॥ १६ ॥

Segmented

अरुणा मृत्तिका च एव तथा च एव पिपीलकाः श्लेष्मातकः तथा विप्रैः अभक्ष्यम् विषम् एव च

Analysis

Word Lemma Parse
अरुणा अरुणा pos=n,g=f,c=1,n=s
मृत्तिका मृत्तिका pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
pos=i
एव एव pos=i
पिपीलकाः पिपीलक pos=n,g=m,c=1,n=p
श्लेष्मातकः श्लेष्मातक pos=n,g=m,c=1,n=s
तथा तथा pos=i
विप्रैः विप्र pos=n,g=m,c=3,n=p
अभक्ष्यम् अभक्ष्य pos=a,g=n,c=1,n=s
विषम् विष pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i