Original

जातिश्रेण्यधिवासानां कुलधर्मांश्च सर्वतः ।वर्जयेन्न हि तं धर्मं येषां धर्मो न विद्यते ॥ १४ ॥

Segmented

जाति-श्रेणी-अधिवासानाम् कुल-धर्मान् च सर्वतः वर्जयेत् न हि तम् धर्मम् येषाम् धर्मो न विद्यते

Analysis

Word Lemma Parse
जाति जाति pos=n,comp=y
श्रेणी श्रेणि pos=n,comp=y
अधिवासानाम् अधिवास pos=n,g=m,c=6,n=p
कुल कुल pos=n,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
pos=i
सर्वतः सर्वतस् pos=i
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin
pos=i
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat