Original

क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः ।शरीराणामुपक्लेशो मनसश्च प्रियाप्रिये ।तदौषधैश्च मन्त्रैश्च प्रायश्चित्तैश्च शाम्यति ॥ १३ ॥

Segmented

क्रोध-मोह-कृते च एव दृष्टान्त-आगम-हेतुभिः शरीराणाम् उपक्लेशो मनसः च प्रिय-अप्रिये तद् औषधैः च मन्त्रैः च प्रायश्चित्तैः च शाम्यति

Analysis

Word Lemma Parse
क्रोध क्रोध pos=n,comp=y
मोह मोह pos=n,comp=y
कृते कृ pos=va,g=n,c=7,n=s,f=part
pos=i
एव एव pos=i
दृष्टान्त दृष्टान्त pos=n,comp=y
आगम आगम pos=n,comp=y
हेतुभिः हेतु pos=n,g=m,c=3,n=p
शरीराणाम् शरीर pos=n,g=n,c=6,n=p
उपक्लेशो उपक्लेश pos=n,g=m,c=1,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
pos=i
प्रिय प्रिय pos=a,comp=y
अप्रिये अप्रिय pos=a,g=n,c=1,n=d
तद् तद् pos=n,g=n,c=1,n=s
औषधैः औषध pos=n,g=n,c=3,n=p
pos=i
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
pos=i
प्रायश्चित्तैः प्रायश्चित्त pos=n,g=n,c=3,n=p
pos=i
शाम्यति शम् pos=v,p=3,n=s,l=lat