Original

अप्रेक्षापूर्वकरणादशुभानां शुभं फलम् ।ऊर्ध्वं भवति संदेहादिह दृष्टार्थमेव वा ।अप्रेक्षापूर्वकरणात्प्रायश्चित्तं विधीयते ॥ १२ ॥

Segmented

अप्रेक्षा-पूर्व-करणात् अशुभानाम् शुभम् फलम् ऊर्ध्वम् भवति संदेहाद् इह दृष्ट-अर्थम् एव वा अप्रेक्षा-पूर्व-करणात् प्रायश्चित्तम् विधीयते

Analysis

Word Lemma Parse
अप्रेक्षा अप्रेक्षा pos=n,comp=y
पूर्व पूर्व pos=n,comp=y
करणात् करण pos=n,g=n,c=5,n=s
अशुभानाम् अशुभ pos=a,g=n,c=6,n=p
शुभम् शुभ pos=a,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
भवति भू pos=v,p=3,n=s,l=lat
संदेहाद् संदेह pos=n,g=m,c=5,n=s
इह इह pos=i
दृष्ट दृश् pos=va,comp=y,f=part
अर्थम् अर्थ pos=n,g=n,c=1,n=s
एव एव pos=i
वा वा pos=i
अप्रेक्षा अप्रेक्षा pos=n,comp=y
पूर्व पूर्व pos=n,comp=y
करणात् करण pos=n,g=n,c=5,n=s
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat