Original

एतयोश्चोभयोः स्यातां शुभाशुभतया तथा ।दैवं च दैवयुक्तं च प्राणश्च प्रलयश्च ह ॥ ११ ॥

Segmented

एतयोः च उभयोः स्याताम् शुभ-अशुभ-तया तथा दैवम् च दैव-युक्तम् च प्राणः च प्रलयः च ह

Analysis

Word Lemma Parse
एतयोः एतद् pos=n,g=n,c=6,n=d
pos=i
उभयोः उभय pos=a,g=n,c=6,n=d
स्याताम् अस् pos=v,p=3,n=d,l=vidhilin
शुभ शुभ pos=a,comp=y
अशुभ अशुभ pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
तथा तथा pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
pos=i
दैव दैव pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
pos=i
प्राणः प्राण pos=n,g=m,c=1,n=s
pos=i
प्रलयः प्रलय pos=n,g=m,c=1,n=s
pos=i
pos=i