Original

अप्रवृत्तेरमर्त्यत्वं मर्त्यत्वं कर्मणः फलम् ।अशुभस्याशुभं विद्याच्छुभस्य शुभमेव च ॥ १० ॥

Segmented

अप्रवृत्तेः अमर्त्य-त्वम् मर्त्य-त्वम् कर्मणः फलम् अशुभस्य अशुभम् विद्यात् शुभस्य शुभम् एव च

Analysis

Word Lemma Parse
अप्रवृत्तेः अप्रवृत्ति pos=n,g=f,c=6,n=s
अमर्त्य अमर्त्य pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
मर्त्य मर्त्य pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
अशुभस्य अशुभ pos=a,g=n,c=6,n=s
अशुभम् अशुभ pos=a,g=n,c=2,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
शुभस्य शुभ pos=a,g=n,c=6,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
एव एव pos=i
pos=i