Original

वैशंपायन उवाच ।एवमुक्तो भगवता धर्मराजो युधिष्ठिरः ।चिन्तयित्वा मुहूर्तं तु प्रत्युवाच तपोधनम् ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् उक्तो भगवता धर्मराजो युधिष्ठिरः चिन्तयित्वा मुहूर्तम् तु प्रत्युवाच तपोधनम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
भगवता भगवत् pos=a,g=m,c=3,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
चिन्तयित्वा चिन्तय् pos=vi
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
तु तु pos=i
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
तपोधनम् तपोधन pos=a,g=m,c=2,n=s