Original

कपिलानां सहस्राणि यो दद्यात्पञ्चविंशतिम् ।दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते ॥ ९ ॥

Segmented

कपिलानाम् सहस्राणि यो दद्यात् पञ्चविंशतिम् दोग्ध्रीणाम् स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते

Analysis

Word Lemma Parse
कपिलानाम् कपिला pos=n,g=f,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
यो यद् pos=n,g=m,c=1,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
पञ्चविंशतिम् पञ्चविंशति pos=n,g=f,c=2,n=s
दोग्ध्रीणाम् दोग्ध्री pos=n,g=f,c=6,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
पापेभ्यः पाप pos=n,g=n,c=5,n=p
सर्वेभ्यो सर्व pos=n,g=n,c=5,n=p
विप्रमुच्यते विप्रमुच् pos=v,p=3,n=s,l=lat