Original

ते सर्वे पूतपाप्मानो भवन्तीति परा श्रुतिः ।ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया ॥ ७ ॥

Segmented

ते सर्वे पूत-पाप्मानः भवन्ति इति परा श्रुतिः ब्राह्मण-अर्थे हतो युद्धे मुच्यते ब्रह्म-हत्यया

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पूत पू pos=va,comp=y,f=part
पाप्मानः पाप्मन् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
इति इति pos=i
परा पर pos=n,g=f,c=1,n=s
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्यया हत्या pos=n,g=f,c=3,n=s