Original

क्रतुना चाश्वमेधेन पूयते नात्र संशयः ।ये चास्यावभृथे स्नान्ति केचिदेवंविधा नराः ॥ ६ ॥

Segmented

क्रतुना च अश्वमेधेन पूयते न अत्र संशयः ये च अस्य अवभृथे स्नान्ति केचिद् एवंविधा नराः

Analysis

Word Lemma Parse
क्रतुना क्रतु pos=n,g=m,c=3,n=s
pos=i
अश्वमेधेन अश्वमेध pos=n,g=m,c=3,n=s
पूयते पू pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अवभृथे अवभृथ pos=n,g=m,c=7,n=s
स्नान्ति स्ना pos=v,p=3,n=p,l=lat
केचिद् कश्चित् pos=n,g=m,c=1,n=p
एवंविधा एवंविध pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p