Original

संवत्सरेण मासाशी पूयते नात्र संशयः ।तथैवोपरमन्राजन्स्वल्पेनापि प्रमुच्यते ॥ ५ ॥

Segmented

संवत्सरेण मास-आशी पूयते न अत्र संशयः तथा एव उपरम् राजन् सु अल्पेन अपि प्रमुच्यते

Analysis

Word Lemma Parse
संवत्सरेण संवत्सर pos=n,g=m,c=3,n=s
मास मास pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
पूयते पू pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
उपरम् उपरम् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
सु सु pos=i
अल्पेन अल्प pos=a,g=m,c=3,n=s
अपि अपि pos=i
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat