Original

अथ वा ते घृणा काचित्प्रायश्चित्तं चरिष्यसि ।मा त्वेवानार्यजुष्टेन कर्मणा निधनं गमः ॥ ४६ ॥

Segmented

अथवा ते घृणा काचित् प्रायश्चित्तम् चरिष्यसि मा तु एव अनार्य-जुष्टेन कर्मणा निधनम् गमः

Analysis

Word Lemma Parse
अथवा अथवा pos=i
ते त्वद् pos=n,g=,c=6,n=s
घृणा घृणा pos=n,g=f,c=1,n=s
काचित् कश्चित् pos=n,g=f,c=1,n=s
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=2,n=s
चरिष्यसि चर् pos=v,p=2,n=s,l=lrt
मा मा pos=i
तु तु pos=i
एव एव pos=i
अनार्य अनार्य pos=a,comp=y
जुष्टेन जुष् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
गमः गम् pos=v,p=2,n=s,l=lun_unaug