Original

स राजन्मोक्ष्यसे पापात्तेन पूर्वेण हेतुना ।त्राणार्थं वा वधेनैषामथ वा नृपकर्मणा ॥ ४५ ॥

Segmented

स राजन् मोक्ष्यसे पापात् तेन पूर्वेण हेतुना त्राण-अर्थम् वा वधेन एषाम् अथवा नृप-कर्मणा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मोक्ष्यसे मुच् pos=v,p=2,n=s,l=lrt
पापात् पाप pos=n,g=n,c=5,n=s
तेन तद् pos=n,g=m,c=3,n=s
पूर्वेण पूर्व pos=n,g=m,c=3,n=s
हेतुना हेतु pos=n,g=m,c=3,n=s
त्राण त्राण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वा वा pos=i
वधेन वध pos=n,g=m,c=3,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
अथवा अथवा pos=i
नृप नृप pos=n,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s