Original

शिष्टाचारश्च शिष्टश्च धर्मो धर्मभृतां वर ।सेवितव्यो नरव्याघ्र प्रेत्य चेह सुखार्थिना ॥ ४४ ॥

Segmented

शिष्ट-आचारः च शिष्टः च धर्मो धर्म-भृताम् वर सेवितव्यो नर-व्याघ्र प्रेत्य च इह सुख-अर्थिना

Analysis

Word Lemma Parse
शिष्ट शास् pos=va,comp=y,f=part
आचारः आचार pos=n,g=m,c=1,n=s
pos=i
शिष्टः शास् pos=va,g=m,c=1,n=s,f=part
pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
सेवितव्यो सेव् pos=va,g=m,c=1,n=s,f=krtya
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
सुख सुख pos=n,comp=y
अर्थिना अर्थिन् pos=a,g=m,c=3,n=s