Original

नास्तिकाश्रद्दधानेषु पुरुषेषु कदाचन ।दम्भदोषप्रधानेषु विधिरेष न दृश्यते ॥ ४३ ॥

Segmented

नास्तिक-अश्रद्दधानेषु पुरुषेषु कदाचन दम्भ-दोष-प्रधानेषु विधिः एष न दृश्यते

Analysis

Word Lemma Parse
नास्तिक नास्तिक pos=a,comp=y
अश्रद्दधानेषु अश्रद्दधान pos=a,g=m,c=7,n=p
पुरुषेषु पुरुष pos=n,g=m,c=7,n=p
कदाचन कदाचन pos=i
दम्भ दम्भ pos=n,comp=y
दोष दोष pos=n,comp=y
प्रधानेषु प्रधान pos=a,g=m,c=7,n=p
विधिः विधि pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat