Original

शक्यते विधिना पापं यथोक्तेन व्यपोहितुम् ।आस्तिके श्रद्दधाने तु विधिरेष विधीयते ॥ ४२ ॥

Segmented

शक्यते विधिना पापम् यथा उक्तेन व्यपोहितुम् आस्तिके श्रद्दधाने तु विधिः एष विधीयते

Analysis

Word Lemma Parse
शक्यते शक् pos=v,p=3,n=s,l=lat
विधिना विधि pos=n,g=m,c=3,n=s
पापम् पाप pos=n,g=n,c=1,n=s
यथा यथा pos=i
उक्तेन वच् pos=va,g=m,c=3,n=s,f=part
व्यपोहितुम् व्यपोह् pos=vi
आस्तिके आस्तिक pos=n,g=m,c=7,n=s
श्रद्दधाने श्रद्धा pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
विधिः विधि pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat