Original

जानता तु कृतं पापं गुरु सर्वं भवत्युत ।अज्ञानात्स्खलिते दोषे प्रायश्चित्तं विधीयते ॥ ४१ ॥

Segmented

जानता तु कृतम् पापम् गुरु सर्वम् भवति उत अज्ञानात् स्खलिते दोषे प्रायश्चित्तम् विधीयते

Analysis

Word Lemma Parse
जानता ज्ञा pos=va,g=m,c=3,n=s,f=part
तु तु pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=1,n=s
गुरु गुरु pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
स्खलिते स्खल् pos=va,g=m,c=7,n=s,f=part
दोषे दोष pos=n,g=m,c=7,n=s
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat