Original

भक्ष्याभक्ष्येषु सर्वेषु वाच्यावाच्ये तथैव च ।अज्ञानज्ञानयो राजन्विहितान्यनुजानते ॥ ४० ॥

Segmented

भक्ष्य-अभक्ष्येषु सर्वेषु वचनीय-अवाच्ये तथा एव च अज्ञान-ज्ञानयोः राजन् विहितानि अनुजानते

Analysis

Word Lemma Parse
भक्ष्य भक्ष् pos=va,comp=y,f=krtya
अभक्ष्येषु अभक्ष्य pos=a,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
वचनीय वच् pos=va,comp=y,f=krtya
अवाच्ये अवाच्य pos=a,g=n,c=7,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
अज्ञान अज्ञान pos=n,comp=y
ज्ञानयोः ज्ञान pos=n,g=n,c=6,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
विहितानि विधा pos=va,g=n,c=2,n=p,f=part
अनुजानते अनुज्ञा pos=v,p=3,n=p,l=lat