Original

षड्भिर्वर्षैः कृच्छ्रभोजी ब्रह्महा पूयते नरः ।मासे मासे समश्नंस्तु त्रिभिर्वर्षैः प्रमुच्यते ॥ ४ ॥

Segmented

षड्भिः वर्षैः कृच्छ्र-भोजी ब्रह्म-हा पूयते नरः मासे मासे समः तु त्रिभिः वर्षैः प्रमुच्यते

Analysis

Word Lemma Parse
षड्भिः षष् pos=n,g=m,c=3,n=p
वर्षैः वर्ष pos=n,g=m,c=3,n=p
कृच्छ्र कृच्छ्र pos=n,comp=y
भोजी भोजिन् pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
पूयते पू pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
मासे मास pos=n,g=m,c=7,n=s
मासे मास pos=n,g=m,c=7,n=s
समः समश् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
वर्षैः वर्ष pos=n,g=m,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat