Original

अनुरूपं हि पापस्य प्रायश्चित्तमुदाहृतम् ।महापातकवर्जं तु प्रायश्चित्तं विधीयते ॥ ३९ ॥

Segmented

अनुरूपम् हि पापस्य प्रायश्चित्तम् उदाहृतम् महापातक-वर्जम् तु प्रायश्चित्तम् विधीयते

Analysis

Word Lemma Parse
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
हि हि pos=i
पापस्य पाप pos=n,g=n,c=6,n=s
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=1,n=s
उदाहृतम् उदाहृ pos=va,g=n,c=1,n=s,f=part
महापातक महापातक pos=n,comp=y
वर्जम् वर्ज pos=a,g=n,c=1,n=s
तु तु pos=i
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat