Original

कुर्याच्छुभानि कर्माणि निमित्ते पापकर्मणाम् ।दद्यान्नित्यं च वित्तानि तथा मुच्येत किल्बिषात् ॥ ३८ ॥

Segmented

कुर्यात् शुभानि कर्माणि निमित्ते पाप-कर्मणाम् दद्यात् नित्यम् च वित्तानि तथा मुच्येत किल्बिषात्

Analysis

Word Lemma Parse
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
शुभानि शुभ pos=a,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
निमित्ते निमित्त pos=n,g=n,c=7,n=s
पाप पाप pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
pos=i
वित्तानि वित्त pos=n,g=n,c=2,n=p
तथा तथा pos=i
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
किल्बिषात् किल्बिष pos=n,g=n,c=5,n=s