Original

तस्माद्दानेन तपसा कर्मणा च शुभं फलम् ।वर्धयेदशुभं कृत्वा यथा स्यादतिरेकवान् ॥ ३७ ॥

Segmented

तस्माद् दानेन तपसा कर्मणा च शुभम् फलम् वर्धयेद् अशुभम् कृत्वा यथा स्याद् अतिरेकवान्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
दानेन दान pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
शुभम् शुभ pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
वर्धयेद् वर्धय् pos=v,p=3,n=s,l=vidhilin
अशुभम् अशुभ pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
यथा यथा pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अतिरेकवान् अतिरेकवत् pos=a,g=m,c=1,n=s