Original

शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकः ।अतिरिच्येत्तयोर्यत्तु तत्कर्ता लभते फलम् ॥ ३६ ॥

Segmented

शुभ-अशुभ-फलम् प्रेत्य लभते भूत-साक्षिकः तयोः यत् तु तत् कर्ता लभते फलम्

Analysis

Word Lemma Parse
शुभ शुभ pos=a,comp=y
अशुभ अशुभ pos=a,comp=y
फलम् फल pos=n,g=n,c=2,n=s
प्रेत्य प्रे pos=vi
लभते लभ् pos=v,p=3,n=s,l=lat
भूत भूत pos=n,comp=y
साक्षिकः साक्षिक pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=n,c=6,n=d
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
कर्ता कर्तृ pos=n,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s