Original

स्त्रीशूद्रपतितांश्चापि नाभिभाषेद्व्रतान्वितः ।पापान्यज्ञानतः कृत्वा मुच्येदेवंव्रतो द्विजः ॥ ३५ ॥

Segmented

स्त्री-शूद्र-पतितान् च अपि न अभिभाषेत् व्रत-अन्वितः पापानि अज्ञानात् कृत्वा मुच्येद् एवंव्रतो द्विजः

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
शूद्र शूद्र pos=n,comp=y
पतितान् पत् pos=va,g=m,c=2,n=p,f=part
pos=i
अपि अपि pos=i
pos=i
अभिभाषेत् अभिभाष् pos=v,p=3,n=s,l=vidhilin
व्रत व्रत pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
पापानि पाप pos=n,g=n,c=2,n=p
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
कृत्वा कृ pos=vi
मुच्येद् मुच् pos=v,p=3,n=s,l=vidhilin
एवंव्रतो एवंव्रत pos=a,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s