Original

अहःसु सततं तिष्ठेदभ्याकाशं निशि स्वपेत् ।त्रिरह्नस्त्रिर्निशायाश्च सवासा जलमाविशेत् ॥ ३४ ॥

Segmented

अहःसु सततम् तिष्ठेद् अभि आकाशम् निशि स्वपेत् त्रिः अह्नः त्रिस् निशायाः च स वासाः जलम् आविशेत्

Analysis

Word Lemma Parse
अहःसु अहर् pos=n,g=n,c=7,n=p
सततम् सततम् pos=i
तिष्ठेद् स्था pos=v,p=3,n=s,l=vidhilin
अभि अभि pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
निशि निश् pos=n,g=f,c=7,n=s
स्वपेत् स्वप् pos=v,p=3,n=s,l=vidhilin
त्रिः त्रिस् pos=i
अह्नः अहर् pos=n,g=n,c=6,n=s
त्रिस् त्रिस् pos=i
निशायाः निशा pos=n,g=f,c=6,n=s
pos=i
pos=i
वासाः वासस् pos=n,g=m,c=1,n=s
जलम् जल pos=n,g=n,c=2,n=s
आविशेत् आविश् pos=v,p=3,n=s,l=vidhilin