Original

सावित्रीमप्यधीयानः शुचौ देशे मिताशनः ।अहिंस्रोऽमन्दकोऽजल्पन्मुच्यते सर्वकिल्बिषैः ॥ ३३ ॥

Segmented

सावित्रीम् अपि अधीयानः शुचौ देशे मित-अशनः अहिंस्रो ऽमन्दको अ जल्पन् मुच्यते सर्व-किल्बिषैः

Analysis

Word Lemma Parse
सावित्रीम् सावित्री pos=n,g=f,c=2,n=s
अपि अपि pos=i
अधीयानः अधी pos=va,g=m,c=1,n=s,f=part
शुचौ शुचि pos=a,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
मित मा pos=va,comp=y,f=part
अशनः अशन pos=n,g=m,c=1,n=s
अहिंस्रो अहिंस्र pos=a,g=m,c=1,n=s
ऽमन्दको अमन्दक pos=a,g=m,c=1,n=s
pos=i
जल्पन् जल्प् pos=va,g=m,c=1,n=s,f=part
मुच्यते मुच् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
किल्बिषैः किल्बिष pos=n,g=n,c=3,n=p