Original

एष एव तु सर्वेषामकार्याणां विधिर्भवेत् ।ब्राह्मणोक्तेन विधिना दृष्टान्तागमहेतुभिः ॥ ३२ ॥

Segmented

एष एव तु सर्वेषाम् अकार्याणाम् विधिः भवेत् ब्राह्मण-उक्तेन विधिना दृष्टान्त-आगम-हेतुभिः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
एव एव pos=i
तु तु pos=i
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
अकार्याणाम् अकार्य pos=n,g=n,c=6,n=p
विधिः विधि pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
ब्राह्मण ब्राह्मण pos=n,comp=y
उक्तेन वच् pos=va,g=m,c=3,n=s,f=part
विधिना विधि pos=n,g=m,c=3,n=s
दृष्टान्त दृष्टान्त pos=n,comp=y
आगम आगम pos=n,comp=y
हेतुभिः हेतु pos=n,g=m,c=3,n=p