Original

अगम्यागमने राजन्प्रायश्चित्तं विधीयते ।आर्द्रवस्त्रेण षण्मासं विहार्यं भस्मशायिना ॥ ३१ ॥

Segmented

अगम्या-गमने राजन् प्रायश्चित्तम् विधीयते आर्द्र-वस्त्रेण षः-मासम् विहार्यम् भस्म-शायिना

Analysis

Word Lemma Parse
अगम्या अगम्या pos=n,comp=y
गमने गमन pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
आर्द्र आर्द्र pos=a,comp=y
वस्त्रेण वस्त्र pos=n,g=n,c=3,n=s
षः षष् pos=n,comp=y
मासम् मास pos=n,g=m,c=2,n=s
विहार्यम् विहृ pos=va,g=n,c=1,n=s,f=krtya
भस्म भस्मन् pos=n,comp=y
शायिना शायिन् pos=a,g=m,c=3,n=s