Original

तिर्यग्योनिवधं कृत्वा द्रुमांश्छित्त्वेतरान्बहून् ।त्रिरात्रं वायुभक्षः स्यात्कर्म च प्रथयेन्नरः ॥ ३० ॥

Segmented

तिर्यग्योनि-वधम् कृत्वा द्रुमान् छित्त्वा इतरान् बहून् त्रि-रात्रम् वायुभक्षः स्यात् कर्म च प्रथयेत् नरः

Analysis

Word Lemma Parse
तिर्यग्योनि तिर्यग्योनि pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
छित्त्वा छिद् pos=vi
इतरान् इतर pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
त्रि त्रि pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
वायुभक्षः वायुभक्ष pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
प्रथयेत् प्रथय् pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s