Original

अनसूयुरधःशायी कर्म लोके प्रकाशयन् ।पूर्णैर्द्वादशभिर्वर्षैर्ब्रह्महा विप्रमुच्यते ॥ ३ ॥

Segmented

अनसूयुः अधस् शायी कर्म लोके प्रकाशयन् पूर्णैः द्वादशभिः वर्षैः ब्रह्म-हा विप्रमुच्यते

Analysis

Word Lemma Parse
अनसूयुः अनसूयु pos=a,g=m,c=1,n=s
अधस् अधस् pos=i
शायी शायिन् pos=a,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
प्रकाशयन् प्रकाशय् pos=va,g=m,c=1,n=s,f=part
पूर्णैः पूर्ण pos=a,g=m,c=3,n=p
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
वर्षैः वर्ष pos=n,g=m,c=3,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
विप्रमुच्यते विप्रमुच् pos=v,p=3,n=s,l=lat