Original

तथा वैश्ये च शूद्रे च पादः पादो विधीयते ।विद्यादेवंविधेनैषां गुरुलाघवनिश्चयम् ॥ २९ ॥

Segmented

तथा वैश्ये च शूद्रे च पादः पादो विधीयते विद्याद् एवंविधेन एषाम् गुरुलाघव-निश्चयम्

Analysis

Word Lemma Parse
तथा तथा pos=i
वैश्ये वैश्य pos=n,g=m,c=7,n=s
pos=i
शूद्रे शूद्र pos=n,g=m,c=7,n=s
pos=i
पादः पाद pos=n,g=m,c=1,n=s
पादो पाद pos=n,g=m,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
एवंविधेन एवंविध pos=a,g=m,c=3,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
गुरुलाघव गुरुलाघव pos=n,comp=y
निश्चयम् निश्चय pos=n,g=m,c=2,n=s