Original

चतुष्पात्सकलो धर्मो ब्राह्मणानां विधीयते ।पादावकृष्टो राजन्ये तथा धर्मो विधीयते ॥ २८ ॥

Segmented

चतुष्पात् सकलो धर्मो ब्राह्मणानाम् विधीयते पाद-अवकृष्टः राजन्ये तथा धर्मो विधीयते

Analysis

Word Lemma Parse
चतुष्पात् चतुष्पाद् pos=n,g=m,c=1,n=s
सकलो सकल pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
विधीयते विधा pos=v,p=3,n=s,l=lat
पाद पाद pos=n,comp=y
अवकृष्टः अवकृष् pos=va,g=m,c=1,n=s,f=part
राजन्ये राजन्य pos=n,g=m,c=7,n=s
तथा तथा pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat