Original

स्त्रियस्त्वाशङ्किताः पापैर्नोपगम्या हि जानता ।रजसा ता विशुध्यन्ते भस्मना भाजनं यथा ॥ २७ ॥

Segmented

स्त्रियः तु आशङ्क् पापैः न उपगम् हि जानता रजसा ता विशुध्यन्ते भस्मना भाजनम् यथा

Analysis

Word Lemma Parse
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
तु तु pos=i
आशङ्क् आशङ्क् pos=va,g=f,c=1,n=p,f=part
पापैः पाप pos=n,g=n,c=3,n=p
pos=i
उपगम् उपगम् pos=va,g=f,c=1,n=p,f=krtya
हि हि pos=i
जानता ज्ञा pos=va,g=m,c=3,n=s,f=part
रजसा रजस् pos=n,g=n,c=3,n=s
ता तद् pos=n,g=f,c=1,n=p
विशुध्यन्ते विशुध् pos=v,p=3,n=p,l=lat
भस्मना भस्मन् pos=n,g=n,c=3,n=s
भाजनम् भाजन pos=n,g=n,c=1,n=s
यथा यथा pos=i