Original

भजने ह्यृतुना शुद्धं चातुर्मास्यं विधीयते ।स्त्रियस्तेन विशुध्यन्ति इति धर्मविदो विदुः ॥ २६ ॥

Segmented

भजने ह्य् ऋतुना शुद्धम् चातुर्मास्यम् विधीयते स्त्रियः तेन विशुध्यन्ति इति धर्म-विदः विदुः

Analysis

Word Lemma Parse
भजने भजन pos=n,g=n,c=7,n=s
ह्य् हि pos=i
ऋतुना ऋतु pos=n,g=m,c=3,n=s
शुद्धम् शुध् pos=va,g=n,c=1,n=s,f=part
चातुर्मास्यम् चातुर्मास्य pos=n,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
तेन तेन pos=i
विशुध्यन्ति विशुध् pos=v,p=3,n=p,l=lat
इति इति pos=i
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit