Original

कृच्छ्राद्द्वादशरात्रेण स्वभ्यस्तेन दशावरम् ।परिवेत्ता भवेत्पूतः परिवित्तिश्च भारत ॥ २४ ॥

Segmented

कृच्छ्राद् द्वादश-रात्रेण सु अभ्यस्तेन दश-अवरम् परिवेत्ता भवेत् पूतः परिवित्ति च भारत

Analysis

Word Lemma Parse
कृच्छ्राद् कृच्छ्र pos=n,g=n,c=5,n=s
द्वादश द्वादशन् pos=n,comp=y
रात्रेण रात्र pos=n,g=m,c=3,n=s
सु सु pos=i
अभ्यस्तेन अभ्यस् pos=va,g=m,c=3,n=s,f=part
दश दशन् pos=n,comp=y
अवरम् अवर pos=a,g=n,c=2,n=s
परिवेत्ता परिवेत्तृ pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पूतः पू pos=va,g=m,c=1,n=s,f=part
परिवित्ति परिवित्ति pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s