Original

स्तेयं तु यस्यापहरेत्तस्मै दद्यात्समं वसु ।विविधेनाभ्युपायेन तेन मुच्येत किल्बिषात् ॥ २३ ॥

Segmented

स्तेयम् तु यस्य अपहरेत् तस्मै दद्यात् समम् वसु विविधेन अभ्युपायेन तेन मुच्येत किल्बिषात्

Analysis

Word Lemma Parse
स्तेयम् स्तेय pos=n,g=n,c=2,n=s
तु तु pos=i
यस्य यद् pos=n,g=m,c=6,n=s
अपहरेत् अपहृ pos=v,p=3,n=s,l=vidhilin
तस्मै तद् pos=n,g=m,c=4,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
समम् सम pos=n,g=n,c=2,n=s
वसु वसु pos=n,g=n,c=2,n=s
विविधेन विविध pos=a,g=m,c=3,n=s
अभ्युपायेन अभ्युपाय pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
किल्बिषात् किल्बिष pos=n,g=n,c=5,n=s