Original

परदारापहारी च परस्यापहरन्वसु ।संवत्सरं व्रती भूत्वा तथा मुच्येत किल्बिषात् ॥ २२ ॥

Segmented

पर-दार-अपहारी च परस्य अपहृ वसु संवत्सरम् व्रती भूत्वा तथा मुच्येत किल्बिषात्

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
दार दार pos=n,comp=y
अपहारी अपहारिन् pos=a,g=m,c=1,n=s
pos=i
परस्य पर pos=n,g=m,c=6,n=s
अपहृ अपहृ pos=va,g=m,c=1,n=s,f=part
वसु वसु pos=n,g=n,c=2,n=s
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
व्रती व्रतिन् pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
तथा तथा pos=i
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
किल्बिषात् किल्बिष pos=n,g=n,c=5,n=s