Original

अवकीर्णिनिमित्तं तु ब्रह्महत्याव्रतं चरेत् ।खरचर्मवासाः षण्मासं तथा मुच्येत किल्बिषात् ॥ २१ ॥

Segmented

अवकीर्णि-निमित्तम् तु ब्रह्म-हत्या-व्रतम् चरेत् खर-चर्म-वासाः षः-मासम् तथा मुच्येत किल्बिषात्

Analysis

Word Lemma Parse
अवकीर्णि अवकीर्णिन् pos=a,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
तु तु pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्या हत्या pos=n,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
खर खर pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
षः षष् pos=n,comp=y
मासम् मास pos=n,g=m,c=2,n=s
तथा तथा pos=i
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
किल्बिषात् किल्बिष pos=n,g=n,c=5,n=s