Original

अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा ।उपहृत्य प्रियं तस्मै तस्मात्पापात्प्रमुच्यते ॥ २० ॥

Segmented

अनृतेन उपचर्ता च प्रतिरोद्धा गुरोः तथा उपहृत्य प्रियम् तस्मै तस्मात् पापात् प्रमुच्यते

Analysis

Word Lemma Parse
अनृतेन अनृत pos=n,g=n,c=3,n=s
उपचर्ता उपचर्तृ pos=a,g=m,c=1,n=s
pos=i
प्रतिरोद्धा प्रतिरोद्धृ pos=n,g=m,c=1,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
तथा तथा pos=i
उपहृत्य उपहृ pos=vi
प्रियम् प्रिय pos=a,g=n,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
पापात् पाप pos=n,g=n,c=5,n=s
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat