Original

एककालं तु भुञ्जानश्चरन्भैक्षं स्वकर्मकृत् ।कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः ॥ २ ॥

Segmented

एक-कालम् तु भुञ्जानः चरन् भैक्षम् स्व-कर्म-कृत् कपाल-पाणिः खट्वाङ्गी ब्रह्मचारी सदा उत्थितः

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
तु तु pos=i
भुञ्जानः भुज् pos=va,g=m,c=1,n=s,f=part
चरन् चर् pos=va,g=m,c=1,n=s,f=part
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
कपाल कपाल pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
खट्वाङ्गी खट्वाङ्गिन् pos=a,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
सदा सदा pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part