Original

महाव्रतं चरेद्यस्तु दद्यात्सर्वस्वमेव तु ।गुर्वर्थे वा हतो युद्धे स मुच्येत्कर्मणोऽशुभात् ॥ १९ ॥

Segmented

महा-व्रतम् चरेद् यः तु दद्यात् सर्व-स्वम् एव तु गुरु-अर्थे वा हतो युद्धे स मुच्येत् कर्मणो ऽशुभात्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
स्वम् स्व pos=n,g=n,c=2,n=s
एव एव pos=i
तु तु pos=i
गुरु गुरु pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
वा वा pos=i
हतो हन् pos=va,g=m,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
मुच्येत् मुच् pos=v,p=3,n=s,l=vidhilin
कर्मणो कर्मन् pos=n,g=n,c=5,n=s
ऽशुभात् अशुभ pos=a,g=n,c=5,n=s