Original

गुरुतल्पी शिलां तप्तामायसीमधिसंविशेत् ।पाणावाधाय वा शेफं प्रव्रजेदूर्ध्वदर्शनः ॥ १७ ॥

Segmented

गुरुतल्पी शिलाम् तप्ताम् आयसीम् अधिसंविशेत् पाणौ आधाय वा शेफम् प्रव्रजेद् ऊर्ध्व-दर्शनः

Analysis

Word Lemma Parse
गुरुतल्पी गुरुतल्पिन् pos=a,g=m,c=1,n=s
शिलाम् शिला pos=n,g=f,c=2,n=s
तप्ताम् तप् pos=va,g=f,c=2,n=s,f=part
आयसीम् आयस pos=a,g=f,c=2,n=s
अधिसंविशेत् अधिसंविश् pos=v,p=3,n=s,l=vidhilin
पाणौ पाणि pos=n,g=m,c=7,n=s
आधाय आधा pos=vi
वा वा pos=i
शेफम् शेफ pos=n,g=m,c=2,n=s
प्रव्रजेद् प्रव्रज् pos=v,p=3,n=s,l=vidhilin
ऊर्ध्व ऊर्ध्व pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s