Original

भूमिप्रदानं कुर्याद्यः सुरां पीत्वा विमत्सरः ।पुनर्न च पिबेद्राजन्संस्कृतः शुध्यते नरः ॥ १६ ॥

Segmented

भूमि-प्रदानम् कुर्याद् यः सुराम् पीत्वा विमत्सरः पुनः न च पिबेद् राजन् संस्कृतः शुध्यते नरः

Analysis

Word Lemma Parse
भूमि भूमि pos=n,comp=y
प्रदानम् प्रदान pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
सुराम् सुरा pos=n,g=f,c=2,n=s
पीत्वा पा pos=vi
विमत्सरः विमत्सर pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
pos=i
pos=i
पिबेद् पा pos=v,p=3,n=s,l=vidhilin
राजन् राजन् pos=n,g=m,c=8,n=s
संस्कृतः संस्कृ pos=va,g=m,c=1,n=s,f=part
शुध्यते शुध् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s