Original

मेरुप्रपातं प्रपतञ्ज्वलनं वा समाविशन् ।महाप्रस्थानमातिष्ठन्मुच्यते सर्वकिल्बिषैः ॥ १४ ॥

Segmented

मेरु-प्रपातम् प्रपतञ् ज्वलनम् वा समाविशन् महाप्रस्थानम् आतिष्ठन् मुच्यते सर्व-किल्बिषैः

Analysis

Word Lemma Parse
मेरु मेरु pos=n,comp=y
प्रपातम् प्रपात pos=n,g=m,c=2,n=s
प्रपतञ् प्रपत् pos=va,g=m,c=1,n=s,f=part
ज्वलनम् ज्वलन pos=n,g=m,c=2,n=s
वा वा pos=i
समाविशन् समाविश् pos=va,g=m,c=1,n=s,f=part
महाप्रस्थानम् महाप्रस्थान pos=n,g=n,c=2,n=s
आतिष्ठन् आस्था pos=va,g=m,c=1,n=s,f=part
मुच्यते मुच् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
किल्बिषैः किल्बिष pos=n,g=n,c=3,n=p