Original

सुरापानं सकृत्पीत्वा योऽग्निवर्णां पिबेद्द्विजः ।स पावयत्यथात्मानमिह लोके परत्र च ॥ १३ ॥

Segmented

सुरा-पानम् सकृत् पीत्वा यो अग्नि-वर्णाम् पिबेद् द्विजः स पावयति अथ आत्मानम् इह लोके परत्र च

Analysis

Word Lemma Parse
सुरा सुरा pos=n,comp=y
पानम् पान pos=n,g=n,c=2,n=s
सकृत् सकृत् pos=i
पीत्वा पा pos=vi
यो यद् pos=n,g=m,c=1,n=s
अग्नि अग्नि pos=n,comp=y
वर्णाम् वर्ण pos=n,g=f,c=2,n=s
पिबेद् पा pos=v,p=3,n=s,l=vidhilin
द्विजः द्विज pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पावयति पावय् pos=v,p=3,n=s,l=lat
अथ अथ pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
परत्र परत्र pos=i
pos=i