Original

मनोरथं तु यो दद्यादेकस्मा अपि भारत ।न कीर्तयेत दत्त्वा यः स च पापात्प्रमुच्यते ॥ १२ ॥

Segmented

मनोरथम् तु यो दद्याद् एकस्मा अपि भारत न कीर्तयेत दत्त्वा यः स च पापात् प्रमुच्यते

Analysis

Word Lemma Parse
मनोरथम् मनोरथ pos=n,g=m,c=2,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
एकस्मा एक pos=n,g=m,c=4,n=s
अपि अपि pos=i
भारत भारत pos=n,g=m,c=8,n=s
pos=i
कीर्तयेत कीर्तय् pos=v,p=3,n=s,l=vidhilin
दत्त्वा दा pos=vi
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
पापात् पाप pos=n,g=n,c=5,n=s
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat