Original

गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये ।साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्बिषात् ॥ १० ॥

Segmented

गो सहस्रम् स वत्सानाम् दोग्ध्रीणाम् प्राण-संशये साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्बिषात्

Analysis

Word Lemma Parse
गो गो pos=i
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
pos=i
वत्सानाम् वत्स pos=n,g=f,c=6,n=p
दोग्ध्रीणाम् दोग्धृ pos=a,g=f,c=6,n=p
प्राण प्राण pos=n,comp=y
संशये संशय pos=n,g=m,c=7,n=s
साधुभ्यो साधु pos=a,g=m,c=4,n=p
वै वै pos=i
दरिद्रेभ्यो दरिद्र pos=a,g=m,c=4,n=p
दत्त्वा दा pos=vi
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
किल्बिषात् किल्बिष pos=n,g=n,c=5,n=s