Original

व्यास उवाच ।तपसा कर्मभिश्चैव प्रदानेन च भारत ।पुनाति पापं पुरुषः पूतश्चेन्न प्रवर्तते ॥ १ ॥

Segmented

व्यास उवाच तपसा कर्मभिः च एव प्रदानेन च भारत पुनाति पापम् पुरुषः पूतः चेद् न प्रवर्तते

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तपसा तपस् pos=n,g=n,c=3,n=s
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
pos=i
एव एव pos=i
प्रदानेन प्रदान pos=n,g=n,c=3,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
पुनाति पू pos=v,p=3,n=s,l=lat
पापम् पाप pos=n,g=n,c=2,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
पूतः पू pos=va,g=m,c=1,n=s,f=part
चेद् चेद् pos=i
pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat